Declension table of ?ardhayitavya

Deva

NeuterSingularDualPlural
Nominativeardhayitavyam ardhayitavye ardhayitavyāni
Vocativeardhayitavya ardhayitavye ardhayitavyāni
Accusativeardhayitavyam ardhayitavye ardhayitavyāni
Instrumentalardhayitavyena ardhayitavyābhyām ardhayitavyaiḥ
Dativeardhayitavyāya ardhayitavyābhyām ardhayitavyebhyaḥ
Ablativeardhayitavyāt ardhayitavyābhyām ardhayitavyebhyaḥ
Genitiveardhayitavyasya ardhayitavyayoḥ ardhayitavyānām
Locativeardhayitavye ardhayitavyayoḥ ardhayitavyeṣu

Compound ardhayitavya -

Adverb -ardhayitavyam -ardhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria