Declension table of ?ardhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeardhayiṣyamāṇam ardhayiṣyamāṇe ardhayiṣyamāṇāni
Vocativeardhayiṣyamāṇa ardhayiṣyamāṇe ardhayiṣyamāṇāni
Accusativeardhayiṣyamāṇam ardhayiṣyamāṇe ardhayiṣyamāṇāni
Instrumentalardhayiṣyamāṇena ardhayiṣyamāṇābhyām ardhayiṣyamāṇaiḥ
Dativeardhayiṣyamāṇāya ardhayiṣyamāṇābhyām ardhayiṣyamāṇebhyaḥ
Ablativeardhayiṣyamāṇāt ardhayiṣyamāṇābhyām ardhayiṣyamāṇebhyaḥ
Genitiveardhayiṣyamāṇasya ardhayiṣyamāṇayoḥ ardhayiṣyamāṇānām
Locativeardhayiṣyamāṇe ardhayiṣyamāṇayoḥ ardhayiṣyamāṇeṣu

Compound ardhayiṣyamāṇa -

Adverb -ardhayiṣyamāṇam -ardhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria