Declension table of ?ardhayat

Deva

NeuterSingularDualPlural
Nominativeardhayat ardhayantī ardhayatī ardhayanti
Vocativeardhayat ardhayantī ardhayatī ardhayanti
Accusativeardhayat ardhayantī ardhayatī ardhayanti
Instrumentalardhayatā ardhayadbhyām ardhayadbhiḥ
Dativeardhayate ardhayadbhyām ardhayadbhyaḥ
Ablativeardhayataḥ ardhayadbhyām ardhayadbhyaḥ
Genitiveardhayataḥ ardhayatoḥ ardhayatām
Locativeardhayati ardhayatoḥ ardhayatsu

Adverb -ardhayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria