सुबन्तावली ?अर्धसप्तदश

Roma

नपुंसकम्एकद्विबहु
प्रथमाअर्धसप्तदशम् अर्धसप्तदशे अर्धसप्तदशानि
सम्बोधनम्अर्धसप्तदश अर्धसप्तदशे अर्धसप्तदशानि
द्वितीयाअर्धसप्तदशम् अर्धसप्तदशे अर्धसप्तदशानि
तृतीयाअर्धसप्तदशेन अर्धसप्तदशाभ्याम् अर्धसप्तदशैः
चतुर्थीअर्धसप्तदशाय अर्धसप्तदशाभ्याम् अर्धसप्तदशेभ्यः
पञ्चमीअर्धसप्तदशात् अर्धसप्तदशाभ्याम् अर्धसप्तदशेभ्यः
षष्ठीअर्धसप्तदशस्य अर्धसप्तदशयोः अर्धसप्तदशानाम्
सप्तमीअर्धसप्तदशे अर्धसप्तदशयोः अर्धसप्तदशेषु

समास अर्धसप्तदश

अव्यय ॰अर्धसप्तदशम् ॰अर्धसप्तदशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria