सुबन्तावली ?अर्धसमवृत्ता

Roma

स्त्रीएकद्विबहु
प्रथमाअर्धसमवृत्ता अर्धसमवृत्ते अर्धसमवृत्ताः
सम्बोधनम्अर्धसमवृत्ते अर्धसमवृत्ते अर्धसमवृत्ताः
द्वितीयाअर्धसमवृत्ताम् अर्धसमवृत्ते अर्धसमवृत्ताः
तृतीयाअर्धसमवृत्तया अर्धसमवृत्ताभ्याम् अर्धसमवृत्ताभिः
चतुर्थीअर्धसमवृत्तायै अर्धसमवृत्ताभ्याम् अर्धसमवृत्ताभ्यः
पञ्चमीअर्धसमवृत्तायाः अर्धसमवृत्ताभ्याम् अर्धसमवृत्ताभ्यः
षष्ठीअर्धसमवृत्तायाः अर्धसमवृत्तयोः अर्धसमवृत्तानाम्
सप्तमीअर्धसमवृत्तायाम् अर्धसमवृत्तयोः अर्धसमवृत्तासु

अव्यय ॰अर्धसमवृत्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria