सुबन्तावली ?अर्धसञ्जातसस्य

Roma

पुमान्एकद्विबहु
प्रथमाअर्धसञ्जातसस्यः अर्धसञ्जातसस्यौ अर्धसञ्जातसस्याः
सम्बोधनम्अर्धसञ्जातसस्य अर्धसञ्जातसस्यौ अर्धसञ्जातसस्याः
द्वितीयाअर्धसञ्जातसस्यम् अर्धसञ्जातसस्यौ अर्धसञ्जातसस्यान्
तृतीयाअर्धसञ्जातसस्येन अर्धसञ्जातसस्याभ्याम् अर्धसञ्जातसस्यैः अर्धसञ्जातसस्येभिः
चतुर्थीअर्धसञ्जातसस्याय अर्धसञ्जातसस्याभ्याम् अर्धसञ्जातसस्येभ्यः
पञ्चमीअर्धसञ्जातसस्यात् अर्धसञ्जातसस्याभ्याम् अर्धसञ्जातसस्येभ्यः
षष्ठीअर्धसञ्जातसस्यस्य अर्धसञ्जातसस्ययोः अर्धसञ्जातसस्यानाम्
सप्तमीअर्धसञ्जातसस्ये अर्धसञ्जातसस्ययोः अर्धसञ्जातसस्येषु

समास अर्धसञ्जातसस्य

अव्यय ॰अर्धसञ्जातसस्यम् ॰अर्धसञ्जातसस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria