सुबन्तावली ?अर्धपुरुषीय

Roma

पुमान्एकद्विबहु
प्रथमाअर्धपुरुषीयः अर्धपुरुषीयौ अर्धपुरुषीयाः
सम्बोधनम्अर्धपुरुषीय अर्धपुरुषीयौ अर्धपुरुषीयाः
द्वितीयाअर्धपुरुषीयम् अर्धपुरुषीयौ अर्धपुरुषीयान्
तृतीयाअर्धपुरुषीयेण अर्धपुरुषीयाभ्याम् अर्धपुरुषीयैः अर्धपुरुषीयेभिः
चतुर्थीअर्धपुरुषीयाय अर्धपुरुषीयाभ्याम् अर्धपुरुषीयेभ्यः
पञ्चमीअर्धपुरुषीयात् अर्धपुरुषीयाभ्याम् अर्धपुरुषीयेभ्यः
षष्ठीअर्धपुरुषीयस्य अर्धपुरुषीययोः अर्धपुरुषीयाणाम्
सप्तमीअर्धपुरुषीये अर्धपुरुषीययोः अर्धपुरुषीयेषु

समास अर्धपुरुषीय

अव्यय ॰अर्धपुरुषीयम् ॰अर्धपुरुषीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria