सुबन्तावली ?अर्धपञ्चन्

Roma

पुमान्एकद्विबहु
प्रथमाअर्धपञ्चा अर्धपञ्चानौ अर्धपञ्चानः
सम्बोधनम्अर्धपञ्चन् अर्धपञ्चानौ अर्धपञ्चानः
द्वितीयाअर्धपञ्चानम् अर्धपञ्चानौ अर्धपञ्च्ञः
तृतीयाअर्धपञ्च्ञा अर्धपञ्चभ्याम् अर्धपञ्चभिः
चतुर्थीअर्धपञ्च्ञे अर्धपञ्चभ्याम् अर्धपञ्चभ्यः
पञ्चमीअर्धपञ्च्ञः अर्धपञ्चभ्याम् अर्धपञ्चभ्यः
षष्ठीअर्धपञ्च्ञः अर्धपञ्च्ञोः अर्धपञ्च्ञाम्
सप्तमीअर्धपञ्च्ञि अर्धपञ्चनि अर्धपञ्च्ञोः अर्धपञ्चसु

समास अर्धपञ्च

अव्यय ॰अर्धपञ्चम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria