सुबन्तावली ?अर्धपञ्चम

Roma

नपुंसकम्एकद्विबहु
प्रथमाअर्धपञ्चमम् अर्धपञ्चमे अर्धपञ्चमानि
सम्बोधनम्अर्धपञ्चम अर्धपञ्चमे अर्धपञ्चमानि
द्वितीयाअर्धपञ्चमम् अर्धपञ्चमे अर्धपञ्चमानि
तृतीयाअर्धपञ्चमेन अर्धपञ्चमाभ्याम् अर्धपञ्चमैः
चतुर्थीअर्धपञ्चमाय अर्धपञ्चमाभ्याम् अर्धपञ्चमेभ्यः
पञ्चमीअर्धपञ्चमात् अर्धपञ्चमाभ्याम् अर्धपञ्चमेभ्यः
षष्ठीअर्धपञ्चमस्य अर्धपञ्चमयोः अर्धपञ्चमानाम्
सप्तमीअर्धपञ्चमे अर्धपञ्चमयोः अर्धपञ्चमेषु

समास अर्धपञ्चम

अव्यय ॰अर्धपञ्चमम् ॰अर्धपञ्चमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria