सुबन्तावली ?अर्धपक्व

Roma

पुमान्एकद्विबहु
प्रथमाअर्धपक्वः अर्धपक्वौ अर्धपक्वाः
सम्बोधनम्अर्धपक्व अर्धपक्वौ अर्धपक्वाः
द्वितीयाअर्धपक्वम् अर्धपक्वौ अर्धपक्वान्
तृतीयाअर्धपक्वेन अर्धपक्वाभ्याम् अर्धपक्वैः अर्धपक्वेभिः
चतुर्थीअर्धपक्वाय अर्धपक्वाभ्याम् अर्धपक्वेभ्यः
पञ्चमीअर्धपक्वात् अर्धपक्वाभ्याम् अर्धपक्वेभ्यः
षष्ठीअर्धपक्वस्य अर्धपक्वयोः अर्धपक्वानाम्
सप्तमीअर्धपक्वे अर्धपक्वयोः अर्धपक्वेषु

समास अर्धपक्व

अव्यय ॰अर्धपक्वम् ॰अर्धपक्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria