सुबन्तावली ?अर्धपण

Roma

पुमान्एकद्विबहु
प्रथमाअर्धपणः अर्धपणौ अर्धपणाः
सम्बोधनम्अर्धपण अर्धपणौ अर्धपणाः
द्वितीयाअर्धपणम् अर्धपणौ अर्धपणान्
तृतीयाअर्धपणेन अर्धपणाभ्याम् अर्धपणैः अर्धपणेभिः
चतुर्थीअर्धपणाय अर्धपणाभ्याम् अर्धपणेभ्यः
पञ्चमीअर्धपणात् अर्धपणाभ्याम् अर्धपणेभ्यः
षष्ठीअर्धपणस्य अर्धपणयोः अर्धपणानाम्
सप्तमीअर्धपणे अर्धपणयोः अर्धपणेषु

समास अर्धपण

अव्यय ॰अर्धपणम् ॰अर्धपणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria