Declension table of ?ardhanīya

Deva

NeuterSingularDualPlural
Nominativeardhanīyam ardhanīye ardhanīyāni
Vocativeardhanīya ardhanīye ardhanīyāni
Accusativeardhanīyam ardhanīye ardhanīyāni
Instrumentalardhanīyena ardhanīyābhyām ardhanīyaiḥ
Dativeardhanīyāya ardhanīyābhyām ardhanīyebhyaḥ
Ablativeardhanīyāt ardhanīyābhyām ardhanīyebhyaḥ
Genitiveardhanīyasya ardhanīyayoḥ ardhanīyānām
Locativeardhanīye ardhanīyayoḥ ardhanīyeṣu

Compound ardhanīya -

Adverb -ardhanīyam -ardhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria