सुबन्तावली ?अर्धनारीनरवपुषा

Roma

स्त्रीएकद्विबहु
प्रथमाअर्धनारीनरवपुषा अर्धनारीनरवपुषे अर्धनारीनरवपुषाः
सम्बोधनम्अर्धनारीनरवपुषे अर्धनारीनरवपुषे अर्धनारीनरवपुषाः
द्वितीयाअर्धनारीनरवपुषाम् अर्धनारीनरवपुषे अर्धनारीनरवपुषाः
तृतीयाअर्धनारीनरवपुषया अर्धनारीनरवपुषाभ्याम् अर्धनारीनरवपुषाभिः
चतुर्थीअर्धनारीनरवपुषायै अर्धनारीनरवपुषाभ्याम् अर्धनारीनरवपुषाभ्यः
पञ्चमीअर्धनारीनरवपुषायाः अर्धनारीनरवपुषाभ्याम् अर्धनारीनरवपुषाभ्यः
षष्ठीअर्धनारीनरवपुषायाः अर्धनारीनरवपुषयोः अर्धनारीनरवपुषाणाम्
सप्तमीअर्धनारीनरवपुषायाम् अर्धनारीनरवपुषयोः अर्धनारीनरवपुषासु

अव्यय ॰अर्धनारीनरवपुषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria