सुबन्तावली ?अर्धमकुट

Roma

पुमान्एकद्विबहु
प्रथमाअर्धमकुटः अर्धमकुटौ अर्धमकुटाः
सम्बोधनम्अर्धमकुट अर्धमकुटौ अर्धमकुटाः
द्वितीयाअर्धमकुटम् अर्धमकुटौ अर्धमकुटान्
तृतीयाअर्धमकुटेन अर्धमकुटाभ्याम् अर्धमकुटैः अर्धमकुटेभिः
चतुर्थीअर्धमकुटाय अर्धमकुटाभ्याम् अर्धमकुटेभ्यः
पञ्चमीअर्धमकुटात् अर्धमकुटाभ्याम् अर्धमकुटेभ्यः
षष्ठीअर्धमकुटस्य अर्धमकुटयोः अर्धमकुटानाम्
सप्तमीअर्धमकुटे अर्धमकुटयोः अर्धमकुटेषु

समास अर्धमकुट

अव्यय ॰अर्धमकुटम् ॰अर्धमकुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria