सुबन्तावली ?अर्धहर

Roma

पुमान्एकद्विबहु
प्रथमाअर्धहरः अर्धहरौ अर्धहराः
सम्बोधनम्अर्धहर अर्धहरौ अर्धहराः
द्वितीयाअर्धहरम् अर्धहरौ अर्धहरान्
तृतीयाअर्धहरेण अर्धहराभ्याम् अर्धहरैः अर्धहरेभिः
चतुर्थीअर्धहराय अर्धहराभ्याम् अर्धहरेभ्यः
पञ्चमीअर्धहरात् अर्धहराभ्याम् अर्धहरेभ्यः
षष्ठीअर्धहरस्य अर्धहरयोः अर्धहराणाम्
सप्तमीअर्धहरे अर्धहरयोः अर्धहरेषु

समास अर्धहर

अव्यय ॰अर्धहरम् ॰अर्धहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria