सुबन्तावली ?अर्धगर्भ

Roma

पुमान्एकद्विबहु
प्रथमाअर्धगर्भः अर्धगर्भौ अर्धगर्भाः
सम्बोधनम्अर्धगर्भ अर्धगर्भौ अर्धगर्भाः
द्वितीयाअर्धगर्भम् अर्धगर्भौ अर्धगर्भान्
तृतीयाअर्धगर्भेण अर्धगर्भाभ्याम् अर्धगर्भैः अर्धगर्भेभिः
चतुर्थीअर्धगर्भाय अर्धगर्भाभ्याम् अर्धगर्भेभ्यः
पञ्चमीअर्धगर्भात् अर्धगर्भाभ्याम् अर्धगर्भेभ्यः
षष्ठीअर्धगर्भस्य अर्धगर्भयोः अर्धगर्भाणाम्
सप्तमीअर्धगर्भे अर्धगर्भयोः अर्धगर्भेषु

समास अर्धगर्भ

अव्यय ॰अर्धगर्भम् ॰अर्धगर्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria