सुबन्तावली ?अर्धचन्दनलिप्त

Roma

पुमान्एकद्विबहु
प्रथमाअर्धचन्दनलिप्तः अर्धचन्दनलिप्तौ अर्धचन्दनलिप्ताः
सम्बोधनम्अर्धचन्दनलिप्त अर्धचन्दनलिप्तौ अर्धचन्दनलिप्ताः
द्वितीयाअर्धचन्दनलिप्तम् अर्धचन्दनलिप्तौ अर्धचन्दनलिप्तान्
तृतीयाअर्धचन्दनलिप्तेन अर्धचन्दनलिप्ताभ्याम् अर्धचन्दनलिप्तैः अर्धचन्दनलिप्तेभिः
चतुर्थीअर्धचन्दनलिप्ताय अर्धचन्दनलिप्ताभ्याम् अर्धचन्दनलिप्तेभ्यः
पञ्चमीअर्धचन्दनलिप्तात् अर्धचन्दनलिप्ताभ्याम् अर्धचन्दनलिप्तेभ्यः
षष्ठीअर्धचन्दनलिप्तस्य अर्धचन्दनलिप्तयोः अर्धचन्दनलिप्तानाम्
सप्तमीअर्धचन्दनलिप्ते अर्धचन्दनलिप्तयोः अर्धचन्दनलिप्तेषु

समास अर्धचन्दनलिप्त

अव्यय ॰अर्धचन्दनलिप्तम् ॰अर्धचन्दनलिप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria