सुबन्तावली ?अर्धाचितRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अर्धाचितः | अर्धाचितौ | अर्धाचिताः |
सम्बोधनम् | अर्धाचित | अर्धाचितौ | अर्धाचिताः |
द्वितीया | अर्धाचितम् | अर्धाचितौ | अर्धाचितान् |
तृतीया | अर्धाचितेन | अर्धाचिताभ्याम् | अर्धाचितैः अर्धाचितेभिः |
चतुर्थी | अर्धाचिताय | अर्धाचिताभ्याम् | अर्धाचितेभ्यः |
पञ्चमी | अर्धाचितात् | अर्धाचिताभ्याम् | अर्धाचितेभ्यः |
षष्ठी | अर्धाचितस्य | अर्धाचितयोः | अर्धाचितानाम् |
सप्तमी | अर्धाचिते | अर्धाचितयोः | अर्धाचितेषु |