Declension table of ?ardanīya

Deva

MasculineSingularDualPlural
Nominativeardanīyaḥ ardanīyau ardanīyāḥ
Vocativeardanīya ardanīyau ardanīyāḥ
Accusativeardanīyam ardanīyau ardanīyān
Instrumentalardanīyena ardanīyābhyām ardanīyaiḥ ardanīyebhiḥ
Dativeardanīyāya ardanīyābhyām ardanīyebhyaḥ
Ablativeardanīyāt ardanīyābhyām ardanīyebhyaḥ
Genitiveardanīyasya ardanīyayoḥ ardanīyānām
Locativeardanīye ardanīyayoḥ ardanīyeṣu

Compound ardanīya -

Adverb -ardanīyam -ardanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria