Declension table of ?arcitavatī

Deva

FeminineSingularDualPlural
Nominativearcitavatī arcitavatyau arcitavatyaḥ
Vocativearcitavati arcitavatyau arcitavatyaḥ
Accusativearcitavatīm arcitavatyau arcitavatīḥ
Instrumentalarcitavatyā arcitavatībhyām arcitavatībhiḥ
Dativearcitavatyai arcitavatībhyām arcitavatībhyaḥ
Ablativearcitavatyāḥ arcitavatībhyām arcitavatībhyaḥ
Genitivearcitavatyāḥ arcitavatyoḥ arcitavatīnām
Locativearcitavatyām arcitavatyoḥ arcitavatīṣu

Compound arcitavati - arcitavatī -

Adverb -arcitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria