Declension table of ?arcitavat

Deva

MasculineSingularDualPlural
Nominativearcitavān arcitavantau arcitavantaḥ
Vocativearcitavan arcitavantau arcitavantaḥ
Accusativearcitavantam arcitavantau arcitavataḥ
Instrumentalarcitavatā arcitavadbhyām arcitavadbhiḥ
Dativearcitavate arcitavadbhyām arcitavadbhyaḥ
Ablativearcitavataḥ arcitavadbhyām arcitavadbhyaḥ
Genitivearcitavataḥ arcitavatoḥ arcitavatām
Locativearcitavati arcitavatoḥ arcitavatsu

Compound arcitavat -

Adverb -arcitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria