सुबन्तावली ?अर्चिसार्चिष्मती

Roma

स्त्रीएकद्विबहु
प्रथमाअर्चिसार्चिष्मती अर्चिसार्चिष्मत्यौ अर्चिसार्चिष्मत्यः
सम्बोधनम्अर्चिसार्चिष्मति अर्चिसार्चिष्मत्यौ अर्चिसार्चिष्मत्यः
द्वितीयाअर्चिसार्चिष्मतीम् अर्चिसार्चिष्मत्यौ अर्चिसार्चिष्मतीः
तृतीयाअर्चिसार्चिष्मत्या अर्चिसार्चिष्मतीभ्याम् अर्चिसार्चिष्मतीभिः
चतुर्थीअर्चिसार्चिष्मत्यै अर्चिसार्चिष्मतीभ्याम् अर्चिसार्चिष्मतीभ्यः
पञ्चमीअर्चिसार्चिष्मत्याः अर्चिसार्चिष्मतीभ्याम् अर्चिसार्चिष्मतीभ्यः
षष्ठीअर्चिसार्चिष्मत्याः अर्चिसार्चिष्मत्योः अर्चिसार्चिष्मतीनाम्
सप्तमीअर्चिसार्चिष्मत्याम् अर्चिसार्चिष्मत्योः अर्चिसार्चिष्मतीषु

समास अर्चिसार्चिष्मति अर्चिसार्चिष्मती

अव्यय ॰अर्चिसार्चिष्मति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria