Declension table of ?arciciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativearciciṣyamāṇam arciciṣyamāṇe arciciṣyamāṇāni
Vocativearciciṣyamāṇa arciciṣyamāṇe arciciṣyamāṇāni
Accusativearciciṣyamāṇam arciciṣyamāṇe arciciṣyamāṇāni
Instrumentalarciciṣyamāṇena arciciṣyamāṇābhyām arciciṣyamāṇaiḥ
Dativearciciṣyamāṇāya arciciṣyamāṇābhyām arciciṣyamāṇebhyaḥ
Ablativearciciṣyamāṇāt arciciṣyamāṇābhyām arciciṣyamāṇebhyaḥ
Genitivearciciṣyamāṇasya arciciṣyamāṇayoḥ arciciṣyamāṇānām
Locativearciciṣyamāṇe arciciṣyamāṇayoḥ arciciṣyamāṇeṣu

Compound arciciṣyamāṇa -

Adverb -arciciṣyamāṇam -arciciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria