सुबन्तावली ?अर्चिचिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअर्चिचिष्यमाणः अर्चिचिष्यमाणौ अर्चिचिष्यमाणाः
सम्बोधनम्अर्चिचिष्यमाण अर्चिचिष्यमाणौ अर्चिचिष्यमाणाः
द्वितीयाअर्चिचिष्यमाणम् अर्चिचिष्यमाणौ अर्चिचिष्यमाणान्
तृतीयाअर्चिचिष्यमाणेन अर्चिचिष्यमाणाभ्याम् अर्चिचिष्यमाणैः अर्चिचिष्यमाणेभिः
चतुर्थीअर्चिचिष्यमाणाय अर्चिचिष्यमाणाभ्याम् अर्चिचिष्यमाणेभ्यः
पञ्चमीअर्चिचिष्यमाणात् अर्चिचिष्यमाणाभ्याम् अर्चिचिष्यमाणेभ्यः
षष्ठीअर्चिचिष्यमाणस्य अर्चिचिष्यमाणयोः अर्चिचिष्यमाणानाम्
सप्तमीअर्चिचिष्यमाणे अर्चिचिष्यमाणयोः अर्चिचिष्यमाणेषु

समास अर्चिचिष्यमाण

अव्यय ॰अर्चिचिष्यमाणम् ॰अर्चिचिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria