Declension table of ?arciciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativearciciṣyamāṇaḥ arciciṣyamāṇau arciciṣyamāṇāḥ
Vocativearciciṣyamāṇa arciciṣyamāṇau arciciṣyamāṇāḥ
Accusativearciciṣyamāṇam arciciṣyamāṇau arciciṣyamāṇān
Instrumentalarciciṣyamāṇena arciciṣyamāṇābhyām arciciṣyamāṇaiḥ arciciṣyamāṇebhiḥ
Dativearciciṣyamāṇāya arciciṣyamāṇābhyām arciciṣyamāṇebhyaḥ
Ablativearciciṣyamāṇāt arciciṣyamāṇābhyām arciciṣyamāṇebhyaḥ
Genitivearciciṣyamāṇasya arciciṣyamāṇayoḥ arciciṣyamāṇānām
Locativearciciṣyamāṇe arciciṣyamāṇayoḥ arciciṣyamāṇeṣu

Compound arciciṣyamāṇa -

Adverb -arciciṣyamāṇam -arciciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria