Declension table of ?arciciṣya

Deva

MasculineSingularDualPlural
Nominativearciciṣyaḥ arciciṣyau arciciṣyāḥ
Vocativearciciṣya arciciṣyau arciciṣyāḥ
Accusativearciciṣyam arciciṣyau arciciṣyān
Instrumentalarciciṣyeṇa arciciṣyābhyām arciciṣyaiḥ arciciṣyebhiḥ
Dativearciciṣyāya arciciṣyābhyām arciciṣyebhyaḥ
Ablativearciciṣyāt arciciṣyābhyām arciciṣyebhyaḥ
Genitivearciciṣyasya arciciṣyayoḥ arciciṣyāṇām
Locativearciciṣye arciciṣyayoḥ arciciṣyeṣu

Compound arciciṣya -

Adverb -arciciṣyam -arciciṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria