Declension table of ?arciciṣitavya

Deva

NeuterSingularDualPlural
Nominativearciciṣitavyam arciciṣitavye arciciṣitavyāni
Vocativearciciṣitavya arciciṣitavye arciciṣitavyāni
Accusativearciciṣitavyam arciciṣitavye arciciṣitavyāni
Instrumentalarciciṣitavyena arciciṣitavyābhyām arciciṣitavyaiḥ
Dativearciciṣitavyāya arciciṣitavyābhyām arciciṣitavyebhyaḥ
Ablativearciciṣitavyāt arciciṣitavyābhyām arciciṣitavyebhyaḥ
Genitivearciciṣitavyasya arciciṣitavyayoḥ arciciṣitavyānām
Locativearciciṣitavye arciciṣitavyayoḥ arciciṣitavyeṣu

Compound arciciṣitavya -

Adverb -arciciṣitavyam -arciciṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria