Declension table of ?arciciṣitavya

Deva

MasculineSingularDualPlural
Nominativearciciṣitavyaḥ arciciṣitavyau arciciṣitavyāḥ
Vocativearciciṣitavya arciciṣitavyau arciciṣitavyāḥ
Accusativearciciṣitavyam arciciṣitavyau arciciṣitavyān
Instrumentalarciciṣitavyena arciciṣitavyābhyām arciciṣitavyaiḥ arciciṣitavyebhiḥ
Dativearciciṣitavyāya arciciṣitavyābhyām arciciṣitavyebhyaḥ
Ablativearciciṣitavyāt arciciṣitavyābhyām arciciṣitavyebhyaḥ
Genitivearciciṣitavyasya arciciṣitavyayoḥ arciciṣitavyānām
Locativearciciṣitavye arciciṣitavyayoḥ arciciṣitavyeṣu

Compound arciciṣitavya -

Adverb -arciciṣitavyam -arciciṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria