Declension table of ?arciciṣitavat

Deva

MasculineSingularDualPlural
Nominativearciciṣitavān arciciṣitavantau arciciṣitavantaḥ
Vocativearciciṣitavan arciciṣitavantau arciciṣitavantaḥ
Accusativearciciṣitavantam arciciṣitavantau arciciṣitavataḥ
Instrumentalarciciṣitavatā arciciṣitavadbhyām arciciṣitavadbhiḥ
Dativearciciṣitavate arciciṣitavadbhyām arciciṣitavadbhyaḥ
Ablativearciciṣitavataḥ arciciṣitavadbhyām arciciṣitavadbhyaḥ
Genitivearciciṣitavataḥ arciciṣitavatoḥ arciciṣitavatām
Locativearciciṣitavati arciciṣitavatoḥ arciciṣitavatsu

Compound arciciṣitavat -

Adverb -arciciṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria