Declension table of ?arciciṣitā

Deva

FeminineSingularDualPlural
Nominativearciciṣitā arciciṣite arciciṣitāḥ
Vocativearciciṣite arciciṣite arciciṣitāḥ
Accusativearciciṣitām arciciṣite arciciṣitāḥ
Instrumentalarciciṣitayā arciciṣitābhyām arciciṣitābhiḥ
Dativearciciṣitāyai arciciṣitābhyām arciciṣitābhyaḥ
Ablativearciciṣitāyāḥ arciciṣitābhyām arciciṣitābhyaḥ
Genitivearciciṣitāyāḥ arciciṣitayoḥ arciciṣitānām
Locativearciciṣitāyām arciciṣitayoḥ arciciṣitāsu

Adverb -arciciṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria