Declension table of ?arciciṣita

Deva

MasculineSingularDualPlural
Nominativearciciṣitaḥ arciciṣitau arciciṣitāḥ
Vocativearciciṣita arciciṣitau arciciṣitāḥ
Accusativearciciṣitam arciciṣitau arciciṣitān
Instrumentalarciciṣitena arciciṣitābhyām arciciṣitaiḥ arciciṣitebhiḥ
Dativearciciṣitāya arciciṣitābhyām arciciṣitebhyaḥ
Ablativearciciṣitāt arciciṣitābhyām arciciṣitebhyaḥ
Genitivearciciṣitasya arciciṣitayoḥ arciciṣitānām
Locativearciciṣite arciciṣitayoḥ arciciṣiteṣu

Compound arciciṣita -

Adverb -arciciṣitam -arciciṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria