Declension table of ?arciciṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arciciṣiṣyat | arciciṣiṣyantī arciciṣiṣyatī | arciciṣiṣyanti |
Vocative | arciciṣiṣyat | arciciṣiṣyantī arciciṣiṣyatī | arciciṣiṣyanti |
Accusative | arciciṣiṣyat | arciciṣiṣyantī arciciṣiṣyatī | arciciṣiṣyanti |
Instrumental | arciciṣiṣyatā | arciciṣiṣyadbhyām | arciciṣiṣyadbhiḥ |
Dative | arciciṣiṣyate | arciciṣiṣyadbhyām | arciciṣiṣyadbhyaḥ |
Ablative | arciciṣiṣyataḥ | arciciṣiṣyadbhyām | arciciṣiṣyadbhyaḥ |
Genitive | arciciṣiṣyataḥ | arciciṣiṣyatoḥ | arciciṣiṣyatām |
Locative | arciciṣiṣyati | arciciṣiṣyatoḥ | arciciṣiṣyatsu |