Declension table of ?arciciṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arciciṣiṣyan | arciciṣiṣyantau | arciciṣiṣyantaḥ |
Vocative | arciciṣiṣyan | arciciṣiṣyantau | arciciṣiṣyantaḥ |
Accusative | arciciṣiṣyantam | arciciṣiṣyantau | arciciṣiṣyataḥ |
Instrumental | arciciṣiṣyatā | arciciṣiṣyadbhyām | arciciṣiṣyadbhiḥ |
Dative | arciciṣiṣyate | arciciṣiṣyadbhyām | arciciṣiṣyadbhyaḥ |
Ablative | arciciṣiṣyataḥ | arciciṣiṣyadbhyām | arciciṣiṣyadbhyaḥ |
Genitive | arciciṣiṣyataḥ | arciciṣiṣyatoḥ | arciciṣiṣyatām |
Locative | arciciṣiṣyati | arciciṣiṣyatoḥ | arciciṣiṣyatsu |