Declension table of ?arciciṣiṣyat

Deva

MasculineSingularDualPlural
Nominativearciciṣiṣyan arciciṣiṣyantau arciciṣiṣyantaḥ
Vocativearciciṣiṣyan arciciṣiṣyantau arciciṣiṣyantaḥ
Accusativearciciṣiṣyantam arciciṣiṣyantau arciciṣiṣyataḥ
Instrumentalarciciṣiṣyatā arciciṣiṣyadbhyām arciciṣiṣyadbhiḥ
Dativearciciṣiṣyate arciciṣiṣyadbhyām arciciṣiṣyadbhyaḥ
Ablativearciciṣiṣyataḥ arciciṣiṣyadbhyām arciciṣiṣyadbhyaḥ
Genitivearciciṣiṣyataḥ arciciṣiṣyatoḥ arciciṣiṣyatām
Locativearciciṣiṣyati arciciṣiṣyatoḥ arciciṣiṣyatsu

Compound arciciṣiṣyat -

Adverb -arciciṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria