Declension table of ?arciciṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativearciciṣiṣyantī arciciṣiṣyantyau arciciṣiṣyantyaḥ
Vocativearciciṣiṣyanti arciciṣiṣyantyau arciciṣiṣyantyaḥ
Accusativearciciṣiṣyantīm arciciṣiṣyantyau arciciṣiṣyantīḥ
Instrumentalarciciṣiṣyantyā arciciṣiṣyantībhyām arciciṣiṣyantībhiḥ
Dativearciciṣiṣyantyai arciciṣiṣyantībhyām arciciṣiṣyantībhyaḥ
Ablativearciciṣiṣyantyāḥ arciciṣiṣyantībhyām arciciṣiṣyantībhyaḥ
Genitivearciciṣiṣyantyāḥ arciciṣiṣyantyoḥ arciciṣiṣyantīnām
Locativearciciṣiṣyantyām arciciṣiṣyantyoḥ arciciṣiṣyantīṣu

Compound arciciṣiṣyanti - arciciṣiṣyantī -

Adverb -arciciṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria