Declension table of ?arciciṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | arciciṣiṣyantī | arciciṣiṣyantyau | arciciṣiṣyantyaḥ |
Vocative | arciciṣiṣyanti | arciciṣiṣyantyau | arciciṣiṣyantyaḥ |
Accusative | arciciṣiṣyantīm | arciciṣiṣyantyau | arciciṣiṣyantīḥ |
Instrumental | arciciṣiṣyantyā | arciciṣiṣyantībhyām | arciciṣiṣyantībhiḥ |
Dative | arciciṣiṣyantyai | arciciṣiṣyantībhyām | arciciṣiṣyantībhyaḥ |
Ablative | arciciṣiṣyantyāḥ | arciciṣiṣyantībhyām | arciciṣiṣyantībhyaḥ |
Genitive | arciciṣiṣyantyāḥ | arciciṣiṣyantyoḥ | arciciṣiṣyantīnām |
Locative | arciciṣiṣyantyām | arciciṣiṣyantyoḥ | arciciṣiṣyantīṣu |