Declension table of ?arciciṣat

Deva

MasculineSingularDualPlural
Nominativearciciṣan arciciṣantau arciciṣantaḥ
Vocativearciciṣan arciciṣantau arciciṣantaḥ
Accusativearciciṣantam arciciṣantau arciciṣataḥ
Instrumentalarciciṣatā arciciṣadbhyām arciciṣadbhiḥ
Dativearciciṣate arciciṣadbhyām arciciṣadbhyaḥ
Ablativearciciṣataḥ arciciṣadbhyām arciciṣadbhyaḥ
Genitivearciciṣataḥ arciciṣatoḥ arciciṣatām
Locativearciciṣati arciciṣatoḥ arciciṣatsu

Compound arciciṣat -

Adverb -arciciṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria