सुबन्तावली ?अर्चिचिषन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअर्चिचिषन्ती अर्चिचिषन्त्यौ अर्चिचिषन्त्यः
सम्बोधनम्अर्चिचिषन्ति अर्चिचिषन्त्यौ अर्चिचिषन्त्यः
द्वितीयाअर्चिचिषन्तीम् अर्चिचिषन्त्यौ अर्चिचिषन्तीः
तृतीयाअर्चिचिषन्त्या अर्चिचिषन्तीभ्याम् अर्चिचिषन्तीभिः
चतुर्थीअर्चिचिषन्त्यै अर्चिचिषन्तीभ्याम् अर्चिचिषन्तीभ्यः
पञ्चमीअर्चिचिषन्त्याः अर्चिचिषन्तीभ्याम् अर्चिचिषन्तीभ्यः
षष्ठीअर्चिचिषन्त्याः अर्चिचिषन्त्योः अर्चिचिषन्तीनाम्
सप्तमीअर्चिचिषन्त्याम् अर्चिचिषन्त्योः अर्चिचिषन्तीषु

समास अर्चिचिषन्ति अर्चिचिषन्ती

अव्यय ॰अर्चिचिषन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria