Declension table of ?arciciṣantī

Deva

FeminineSingularDualPlural
Nominativearciciṣantī arciciṣantyau arciciṣantyaḥ
Vocativearciciṣanti arciciṣantyau arciciṣantyaḥ
Accusativearciciṣantīm arciciṣantyau arciciṣantīḥ
Instrumentalarciciṣantyā arciciṣantībhyām arciciṣantībhiḥ
Dativearciciṣantyai arciciṣantībhyām arciciṣantībhyaḥ
Ablativearciciṣantyāḥ arciciṣantībhyām arciciṣantībhyaḥ
Genitivearciciṣantyāḥ arciciṣantyoḥ arciciṣantīnām
Locativearciciṣantyām arciciṣantyoḥ arciciṣantīṣu

Compound arciciṣanti - arciciṣantī -

Adverb -arciciṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria