Declension table of ?arciciṣaṇīya

Deva

NeuterSingularDualPlural
Nominativearciciṣaṇīyam arciciṣaṇīye arciciṣaṇīyāni
Vocativearciciṣaṇīya arciciṣaṇīye arciciṣaṇīyāni
Accusativearciciṣaṇīyam arciciṣaṇīye arciciṣaṇīyāni
Instrumentalarciciṣaṇīyena arciciṣaṇīyābhyām arciciṣaṇīyaiḥ
Dativearciciṣaṇīyāya arciciṣaṇīyābhyām arciciṣaṇīyebhyaḥ
Ablativearciciṣaṇīyāt arciciṣaṇīyābhyām arciciṣaṇīyebhyaḥ
Genitivearciciṣaṇīyasya arciciṣaṇīyayoḥ arciciṣaṇīyānām
Locativearciciṣaṇīye arciciṣaṇīyayoḥ arciciṣaṇīyeṣu

Compound arciciṣaṇīya -

Adverb -arciciṣaṇīyam -arciciṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria