सुबन्तावली ?अर्चिचिषणीय

Roma

पुमान्एकद्विबहु
प्रथमाअर्चिचिषणीयः अर्चिचिषणीयौ अर्चिचिषणीयाः
सम्बोधनम्अर्चिचिषणीय अर्चिचिषणीयौ अर्चिचिषणीयाः
द्वितीयाअर्चिचिषणीयम् अर्चिचिषणीयौ अर्चिचिषणीयान्
तृतीयाअर्चिचिषणीयेन अर्चिचिषणीयाभ्याम् अर्चिचिषणीयैः अर्चिचिषणीयेभिः
चतुर्थीअर्चिचिषणीयाय अर्चिचिषणीयाभ्याम् अर्चिचिषणीयेभ्यः
पञ्चमीअर्चिचिषणीयात् अर्चिचिषणीयाभ्याम् अर्चिचिषणीयेभ्यः
षष्ठीअर्चिचिषणीयस्य अर्चिचिषणीययोः अर्चिचिषणीयानाम्
सप्तमीअर्चिचिषणीये अर्चिचिषणीययोः अर्चिचिषणीयेषु

समास अर्चिचिषणीय

अव्यय ॰अर्चिचिषणीयम् ॰अर्चिचिषणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria