Declension table of ?arciciṣaṇīya

Deva

MasculineSingularDualPlural
Nominativearciciṣaṇīyaḥ arciciṣaṇīyau arciciṣaṇīyāḥ
Vocativearciciṣaṇīya arciciṣaṇīyau arciciṣaṇīyāḥ
Accusativearciciṣaṇīyam arciciṣaṇīyau arciciṣaṇīyān
Instrumentalarciciṣaṇīyena arciciṣaṇīyābhyām arciciṣaṇīyaiḥ arciciṣaṇīyebhiḥ
Dativearciciṣaṇīyāya arciciṣaṇīyābhyām arciciṣaṇīyebhyaḥ
Ablativearciciṣaṇīyāt arciciṣaṇīyābhyām arciciṣaṇīyebhyaḥ
Genitivearciciṣaṇīyasya arciciṣaṇīyayoḥ arciciṣaṇīyānām
Locativearciciṣaṇīye arciciṣaṇīyayoḥ arciciṣaṇīyeṣu

Compound arciciṣaṇīya -

Adverb -arciciṣaṇīyam -arciciṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria