Declension table of ?arciṣyat

Deva

NeuterSingularDualPlural
Nominativearciṣyat arciṣyantī arciṣyatī arciṣyanti
Vocativearciṣyat arciṣyantī arciṣyatī arciṣyanti
Accusativearciṣyat arciṣyantī arciṣyatī arciṣyanti
Instrumentalarciṣyatā arciṣyadbhyām arciṣyadbhiḥ
Dativearciṣyate arciṣyadbhyām arciṣyadbhyaḥ
Ablativearciṣyataḥ arciṣyadbhyām arciṣyadbhyaḥ
Genitivearciṣyataḥ arciṣyatoḥ arciṣyatām
Locativearciṣyati arciṣyatoḥ arciṣyatsu

Adverb -arciṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria