Declension table of ?arciṣyat

Deva

MasculineSingularDualPlural
Nominativearciṣyan arciṣyantau arciṣyantaḥ
Vocativearciṣyan arciṣyantau arciṣyantaḥ
Accusativearciṣyantam arciṣyantau arciṣyataḥ
Instrumentalarciṣyatā arciṣyadbhyām arciṣyadbhiḥ
Dativearciṣyate arciṣyadbhyām arciṣyadbhyaḥ
Ablativearciṣyataḥ arciṣyadbhyām arciṣyadbhyaḥ
Genitivearciṣyataḥ arciṣyatoḥ arciṣyatām
Locativearciṣyati arciṣyatoḥ arciṣyatsu

Compound arciṣyat -

Adverb -arciṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria