सुबन्तावली ?अर्चिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअर्चिष्यन्ती अर्चिष्यन्त्यौ अर्चिष्यन्त्यः
सम्बोधनम्अर्चिष्यन्ति अर्चिष्यन्त्यौ अर्चिष्यन्त्यः
द्वितीयाअर्चिष्यन्तीम् अर्चिष्यन्त्यौ अर्चिष्यन्तीः
तृतीयाअर्चिष्यन्त्या अर्चिष्यन्तीभ्याम् अर्चिष्यन्तीभिः
चतुर्थीअर्चिष्यन्त्यै अर्चिष्यन्तीभ्याम् अर्चिष्यन्तीभ्यः
पञ्चमीअर्चिष्यन्त्याः अर्चिष्यन्तीभ्याम् अर्चिष्यन्तीभ्यः
षष्ठीअर्चिष्यन्त्याः अर्चिष्यन्त्योः अर्चिष्यन्तीनाम्
सप्तमीअर्चिष्यन्त्याम् अर्चिष्यन्त्योः अर्चिष्यन्तीषु

समास अर्चिष्यन्ति अर्चिष्यन्ती

अव्यय ॰अर्चिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria