Declension table of ?arciṣyantī

Deva

FeminineSingularDualPlural
Nominativearciṣyantī arciṣyantyau arciṣyantyaḥ
Vocativearciṣyanti arciṣyantyau arciṣyantyaḥ
Accusativearciṣyantīm arciṣyantyau arciṣyantīḥ
Instrumentalarciṣyantyā arciṣyantībhyām arciṣyantībhiḥ
Dativearciṣyantyai arciṣyantībhyām arciṣyantībhyaḥ
Ablativearciṣyantyāḥ arciṣyantībhyām arciṣyantībhyaḥ
Genitivearciṣyantyāḥ arciṣyantyoḥ arciṣyantīnām
Locativearciṣyantyām arciṣyantyoḥ arciṣyantīṣu

Compound arciṣyanti - arciṣyantī -

Adverb -arciṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria