सुबन्तावली ?अर्चिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअर्चिष्यमाणः अर्चिष्यमाणौ अर्चिष्यमाणाः
सम्बोधनम्अर्चिष्यमाण अर्चिष्यमाणौ अर्चिष्यमाणाः
द्वितीयाअर्चिष्यमाणम् अर्चिष्यमाणौ अर्चिष्यमाणान्
तृतीयाअर्चिष्यमाणेन अर्चिष्यमाणाभ्याम् अर्चिष्यमाणैः अर्चिष्यमाणेभिः
चतुर्थीअर्चिष्यमाणाय अर्चिष्यमाणाभ्याम् अर्चिष्यमाणेभ्यः
पञ्चमीअर्चिष्यमाणात् अर्चिष्यमाणाभ्याम् अर्चिष्यमाणेभ्यः
षष्ठीअर्चिष्यमाणस्य अर्चिष्यमाणयोः अर्चिष्यमाणानाम्
सप्तमीअर्चिष्यमाणे अर्चिष्यमाणयोः अर्चिष्यमाणेषु

समास अर्चिष्यमाण

अव्यय ॰अर्चिष्यमाणम् ॰अर्चिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria