Declension table of ?architavya

Deva

MasculineSingularDualPlural
Nominativearchitavyaḥ architavyau architavyāḥ
Vocativearchitavya architavyau architavyāḥ
Accusativearchitavyam architavyau architavyān
Instrumentalarchitavyena architavyābhyām architavyaiḥ architavyebhiḥ
Dativearchitavyāya architavyābhyām architavyebhyaḥ
Ablativearchitavyāt architavyābhyām architavyebhyaḥ
Genitivearchitavyasya architavyayoḥ architavyānām
Locativearchitavye architavyayoḥ architavyeṣu

Compound architavya -

Adverb -architavyam -architavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria