Declension table of ?archiṣyat

Deva

NeuterSingularDualPlural
Nominativearchiṣyat archiṣyantī archiṣyatī archiṣyanti
Vocativearchiṣyat archiṣyantī archiṣyatī archiṣyanti
Accusativearchiṣyat archiṣyantī archiṣyatī archiṣyanti
Instrumentalarchiṣyatā archiṣyadbhyām archiṣyadbhiḥ
Dativearchiṣyate archiṣyadbhyām archiṣyadbhyaḥ
Ablativearchiṣyataḥ archiṣyadbhyām archiṣyadbhyaḥ
Genitivearchiṣyataḥ archiṣyatoḥ archiṣyatām
Locativearchiṣyati archiṣyatoḥ archiṣyatsu

Adverb -archiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria