Declension table of ?archiṣyantī

Deva

FeminineSingularDualPlural
Nominativearchiṣyantī archiṣyantyau archiṣyantyaḥ
Vocativearchiṣyanti archiṣyantyau archiṣyantyaḥ
Accusativearchiṣyantīm archiṣyantyau archiṣyantīḥ
Instrumentalarchiṣyantyā archiṣyantībhyām archiṣyantībhiḥ
Dativearchiṣyantyai archiṣyantībhyām archiṣyantībhyaḥ
Ablativearchiṣyantyāḥ archiṣyantībhyām archiṣyantībhyaḥ
Genitivearchiṣyantyāḥ archiṣyantyoḥ archiṣyantīnām
Locativearchiṣyantyām archiṣyantyoḥ archiṣyantīṣu

Compound archiṣyanti - archiṣyantī -

Adverb -archiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria