Declension table of ?archiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativearchiṣyamāṇam archiṣyamāṇe archiṣyamāṇāni
Vocativearchiṣyamāṇa archiṣyamāṇe archiṣyamāṇāni
Accusativearchiṣyamāṇam archiṣyamāṇe archiṣyamāṇāni
Instrumentalarchiṣyamāṇena archiṣyamāṇābhyām archiṣyamāṇaiḥ
Dativearchiṣyamāṇāya archiṣyamāṇābhyām archiṣyamāṇebhyaḥ
Ablativearchiṣyamāṇāt archiṣyamāṇābhyām archiṣyamāṇebhyaḥ
Genitivearchiṣyamāṇasya archiṣyamāṇayoḥ archiṣyamāṇānām
Locativearchiṣyamāṇe archiṣyamāṇayoḥ archiṣyamāṇeṣu

Compound archiṣyamāṇa -

Adverb -archiṣyamāṇam -archiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria