सुबन्तावली ?अर्छिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअर्छिष्यमाणः अर्छिष्यमाणौ अर्छिष्यमाणाः
सम्बोधनम्अर्छिष्यमाण अर्छिष्यमाणौ अर्छिष्यमाणाः
द्वितीयाअर्छिष्यमाणम् अर्छिष्यमाणौ अर्छिष्यमाणान्
तृतीयाअर्छिष्यमाणेन अर्छिष्यमाणाभ्याम् अर्छिष्यमाणैः अर्छिष्यमाणेभिः
चतुर्थीअर्छिष्यमाणाय अर्छिष्यमाणाभ्याम् अर्छिष्यमाणेभ्यः
पञ्चमीअर्छिष्यमाणात् अर्छिष्यमाणाभ्याम् अर्छिष्यमाणेभ्यः
षष्ठीअर्छिष्यमाणस्य अर्छिष्यमाणयोः अर्छिष्यमाणानाम्
सप्तमीअर्छिष्यमाणे अर्छिष्यमाणयोः अर्छिष्यमाणेषु

समास अर्छिष्यमाण

अव्यय ॰अर्छिष्यमाणम् ॰अर्छिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria